Original

कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा ।त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ॥ २२ ॥

Segmented

कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवः तथा त्वाम् आसाद्य महा-युद्धे निहताः पाण्डु-नन्दन

Analysis

Word Lemma Parse
कलिङ्गा कलिङ्ग pos=n,g=m,c=1,n=p
मागधाः मागध pos=n,g=m,c=1,n=p
प्राच्या प्राच्य pos=a,g=m,c=1,n=p
गान्धाराः गान्धार pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
तथा तथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
आसाद्य आसादय् pos=vi
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s