Original

त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः ।निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः ॥ २० ॥

Segmented

त्वाम् आश्रित्य महा-बाहो धर्मराजो युधिष्ठिरः निहत-अरिः स्वकाम् दीप्ताम् श्रियम् प्राप्तो न संशयः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
आश्रित्य आश्रि pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
निहत निहन् pos=va,comp=y,f=part
अरिः अरि pos=n,g=m,c=1,n=s
स्वकाम् स्वक pos=a,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
संशयः संशय pos=n,g=m,c=1,n=s