Original

यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर ।अर्जुनं नकुलं वापि सहदेवमथापि वा ॥ २ ॥

Segmented

यदि नाम हि अयम् युद्धे वरयेत् त्वाम् युधिष्ठिर अर्जुनम् नकुलम् वा अपि सहदेवम् अथ अपि वा

Analysis

Word Lemma Parse
यदि यदि pos=i
नाम नाम pos=i
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वरयेत् वरय् pos=v,p=3,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i