Original

सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि ।योधयेयं रणे हृष्टः किमुताद्य सुयोधनम् ॥ १८ ॥

Segmented

स अमरान् अपि लोकान् त्रीन् नाना शस्त्र-धरान् युधि योधयेयम् रणे हृष्टः किम् उत अद्य सुयोधनम्

Analysis

Word Lemma Parse
pos=i
अमरान् अमर pos=n,g=m,c=2,n=p
अपि अपि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
योधयेयम् योधय् pos=v,p=1,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
किम् किम् pos=i
उत उत pos=i
अद्य अद्य pos=i
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s