Original

अध्यर्धेन गुणेनेयं गदा गुरुतरी मम ।न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम् ॥ १७ ॥

Segmented

अध्यर्धेन गुणेन इयम् गदा गुरुतरी मम न तथा धार्तराष्ट्रस्य मा कार्षीः माधव व्यथाम्

Analysis

Word Lemma Parse
अध्यर्धेन अध्यर्ध pos=a,g=m,c=3,n=s
गुणेन गुण pos=n,g=m,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s
गुरुतरी गुरुतर pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
तथा तथा pos=i
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
मा मा pos=i
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
माधव माधव pos=n,g=m,c=8,n=s
व्यथाम् व्यथा pos=n,g=f,c=2,n=s