Original

को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा ।पणित्वा चैकपाणेन रोचयेदेवमाहवम् ॥ १० ॥

Segmented

को नु सर्वान् विनिर्जित्य शत्रून् एकेन वैरिणा पणित्वा च एक-पाणेन रोचयेद् एवम् आहवम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
नु नु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
विनिर्जित्य विनिर्जि pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
एकेन एक pos=n,g=m,c=3,n=s
वैरिणा वैरिन् pos=n,g=m,c=3,n=s
पणित्वा पण् pos=vi
pos=i
एक एक pos=n,comp=y
पाणेन पाण pos=n,g=m,c=3,n=s
रोचयेद् रोचय् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
आहवम् आहव pos=n,g=m,c=2,n=s