Original

अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् ।दुर्योधनं मन्युवशाद्वचनं वचनक्षमः ॥ ८ ॥

Segmented

अब्रवीत् तत्र तेजस्वी सो ऽभिसृत्य जनाधिपम् दुर्योधनम् मन्यु-वशात् वचनम् वचन-क्षमः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिसृत्य अभिसृ pos=vi
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
मन्यु मन्यु pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वचन वचन pos=n,comp=y
क्षमः क्षम pos=a,g=m,c=1,n=s