Original

अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः ।कृपाविष्टः कृपो राजन्वयःशीलसमन्वितः ॥ ७ ॥

Segmented

अप्रख्यातिम् गतानाम् तु राज्ञाम् शत-सहस्रशस् कृपा-आविष्टः कृपो राजन् वयः-शील-समन्वितः

Analysis

Word Lemma Parse
अप्रख्यातिम् अप्रख्याति pos=n,g=f,c=2,n=s
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
कृपा कृपा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
कृपो कृप pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वयः वयस् pos=n,comp=y
शील शील pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s