Original

रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च मारिष ।आयोधनं चातिघोरं रुद्रस्याक्रीडसंनिभम् ॥ ६ ॥

Segmented

रणे विनिहतान् नागान् दृष्ट्वा पत्तीन् च मारिष आयोधनम् च अति घोरम् रुद्रस्य आक्रीड-संनिभम्

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
विनिहतान् विनिहन् pos=va,g=m,c=2,n=p,f=part
नागान् नाग pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पत्तीन् पत्ति pos=n,g=m,c=2,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
pos=i
अति अति pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
आक्रीड आक्रीड pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s