Original

इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः ।दीर्घमुष्णं च निःश्वस्य शुशोच च मुमोह च ॥ ५० ॥

Segmented

इति वृद्धो विलप्य एतत् कृपः शारद्वतो वचः दीर्घम् उष्णम् च निःश्वस्य शुशोच च मुमोह च

Analysis

Word Lemma Parse
इति इति pos=i
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
विलप्य विलप् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
निःश्वस्य निःश्वस् pos=vi
शुशोच शुच् pos=v,p=3,n=s,l=lit
pos=i
मुमोह मुह् pos=v,p=3,n=s,l=lit
pos=i