Original

एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् ।न त्वा ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् ।पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि ॥ ४९ ॥

Segmented

एतत् क्षमम् अहम् मन्ये तव पार्थैः अविग्रहम् न त्वा ब्रवीमि कार्पण्यात् न प्राण-परिरक्षणात् पथ्यम् राजन् ब्रवीमि त्वाम् तत् परासुः स्मरिष्यसि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
क्षमम् क्षम pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
पार्थैः पार्थ pos=n,g=m,c=3,n=p
अविग्रहम् अविग्रह pos=a,g=n,c=2,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
कार्पण्यात् कार्पण्य pos=n,g=n,c=5,n=s
pos=i
प्राण प्राण pos=n,comp=y
परिरक्षणात् परिरक्षण pos=n,g=n,c=5,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
परासुः परासु pos=a,g=m,c=1,n=s
स्मरिष्यसि स्मृ pos=v,p=2,n=s,l=lrt