Original

प्रणिपत्य हि राजानं राज्यं यदि लभेमहि ।श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् ॥ ४५ ॥

Segmented

प्रणिपत्य हि राजानम् राज्यम् यदि लभेमहि श्रेयः स्यात् न तु मौढ्येन राजन् गन्तुम् पराभवम्

Analysis

Word Lemma Parse
प्रणिपत्य प्रणिपत् pos=vi
हि हि pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
यदि यदि pos=i
लभेमहि लभ् pos=v,p=1,n=p,l=vidhilin
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
मौढ्येन मौढ्य pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गन्तुम् गम् pos=vi
पराभवम् पराभव pos=n,g=m,c=2,n=s