Original

न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते ।स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति ॥ ४४ ॥

Segmented

न जानीते हि यः श्रेयः श्रेयस् च अवमन्यते स क्षिप्रम् भ्रश्यते राज्यात् न च श्रेयो ऽनुविन्दति

Analysis

Word Lemma Parse
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
श्रेयस् श्रेयस् pos=a,g=n,c=5,n=s
pos=i
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
राज्यात् राज्य pos=n,g=n,c=5,n=s
pos=i
pos=i
श्रेयो श्रेयस् pos=a,g=n,c=2,n=s
ऽनुविन्दति अनुविद् pos=v,p=3,n=s,l=lat