Original

ते वयं पाण्डुपुत्रेभ्यो हीनाः स्वबलशक्तितः ।अत्र ते पाण्डवैः सार्धं संधिं मन्ये क्षमं प्रभो ॥ ४३ ॥

Segmented

ते वयम् पाण्डु-पुत्रेभ्यः हीनाः स्व-बल-शक्तितः अत्र ते पाण्डवैः सार्धम् संधिम् मन्ये क्षमम् प्रभो

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रेभ्यः पुत्र pos=n,g=m,c=5,n=p
हीनाः हा pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
बल बल pos=n,comp=y
शक्तितः शक्ति pos=n,g=f,c=5,n=s
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
संधिम् संधि pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
क्षमम् क्षम pos=a,g=m,c=2,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s