Original

आत्मनोऽर्थे त्वया लोको यत्नतः सर्व आहृतः ।स ते संशयितस्तात आत्मा च भरतर्षभ ॥ ४० ॥

Segmented

आत्मनो ऽर्थे त्वया लोको यत्नतः सर्व आहृतः स ते संशयितः तात आत्मा च भरत-ऋषभ

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽर्थे अर्थ pos=n,g=m,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
लोको लोक pos=n,g=m,c=1,n=s
यत्नतः यत्न pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,g=m,c=1,n=s
आहृतः आहृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
संशयितः संशी pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s