Original

ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत ।बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम् ॥ ४ ॥

Segmented

ध्यायमानेषु सैन्येषु दुःखम् प्राप्तेषु भारत बलानाम् मथ्यमानानाम् श्रुत्वा निनदम् उत्तमम्

Analysis

Word Lemma Parse
ध्यायमानेषु ध्या pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्राप्तेषु प्राप् pos=va,g=n,c=7,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s
बलानाम् बल pos=n,g=n,c=6,n=p
मथ्यमानानाम् मथ् pos=va,g=n,c=6,n=p,f=part
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s