Original

प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् ।दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना ॥ ३८ ॥

Segmented

प्रमुख-स्थे तदा कर्णे बलम् पाण्डव-रक्षितम् दुरासदम् तथा गुप्तम् गूढम् गाण्डीवधन्वना

Analysis

Word Lemma Parse
प्रमुख प्रमुख pos=a,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
तदा तदा pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
बलम् बल pos=n,g=n,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
दुरासदम् दुरासद pos=a,g=n,c=1,n=s
तथा तथा pos=i
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
गूढम् गुह् pos=va,g=n,c=1,n=s,f=part
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s