Original

सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः ।दारयेत गिरीन्सर्वाञ्शोषयेत च सागरान् ॥ ३६ ॥

Segmented

सात्यकि च एव यो वेगो भीमसेनस्य च उभयोः दारयेत गिरीन् सर्वाञ् शोषयेत च सागरान्

Analysis

Word Lemma Parse
सात्यकि सात्यकि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
वेगो वेग pos=n,g=m,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
दारयेत दारय् pos=v,p=3,n=s,l=vidhilin
गिरीन् गिरि pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शोषयेत शोषय् pos=v,p=3,n=s,l=vidhilin
pos=i
सागरान् सागर pos=n,g=m,c=2,n=p