Original

ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः ।चरिष्यति महाबाहुः कक्षेऽग्निरिव संज्वलन् ॥ ३५ ॥

Segmented

ध्वजिन्याम् हत-नेत्रायाम् यथेष्टम् श्वेतवाहनः चरिष्यति महा-बाहुः कक्षे ऽग्निः इव संज्वलन्

Analysis

Word Lemma Parse
ध्वजिन्याम् ध्वजिनी pos=n,g=f,c=7,n=s
हत हन् pos=va,comp=y,f=part
नेत्रायाम् नेत्र pos=n,g=f,c=7,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
चरिष्यति चर् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कक्षे कक्ष pos=n,g=m,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
संज्वलन् संज्वल् pos=va,g=m,c=1,n=s,f=part