Original

को वेह स पुमानस्ति यो विजेष्यति पाण्डवम् ।तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः ।गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः ॥ ३३ ॥

Segmented

को वा इह स पुमान् अस्ति यो विजेष्यति पाण्डवम् तस्य च अस्त्राणि दिव्यानि विविधानि महात्मनः गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
वा वा pos=i
इह इह pos=i
तद् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
विजेष्यति विजि pos=v,p=3,n=s,l=lrt
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
गाण्डीवस्य गाण्डीव pos=n,g=n,c=6,n=s
pos=i
निर्घोषो निर्घोष pos=n,g=m,c=1,n=s
वीर्याणि वीर्य pos=n,g=n,c=2,n=p
हरते हृ pos=v,p=3,n=s,l=lat
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p