Original

बाणगोचरसंप्राप्तं प्रेक्ष्य चैव जयद्रथम् ।संबन्धिनस्ते भ्रातॄंश्च सहायान्मातुलांस्तथा ॥ ३१ ॥

Segmented

बाण-गोचर-सम्प्राप्तम् प्रेक्ष्य च एव जयद्रथम् संबन्धिनः ते भ्रातॄन् च सहायान् मातुलान् तथा

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
गोचर गोचर pos=n,comp=y
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
pos=i
एव एव pos=i
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
संबन्धिनः सम्बन्धिन् pos=a,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
सहायान् सहाय pos=n,g=m,c=2,n=p
मातुलान् मातुल pos=n,g=m,c=2,n=p
तथा तथा pos=i