Original

क्व नु ते सूतपुत्रोऽभूत्क्व नु द्रोणः सहानुगः ।अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु ।दुःशासनश्च भ्राता ते भ्रातृभिः सहितः क्व नु ॥ ३० ॥

Segmented

क्व नु ते सूतपुत्रो ऽभूत् क्व नु द्रोणः सह अनुगः अहम् क्व च क्व च आत्मा ते हार्दिक्यः च तथा क्व नु दुःशासनः च भ्राता ते भ्रातृभिः सहितः क्व नु

Analysis

Word Lemma Parse
क्व क्व pos=i
नु नु pos=i
ते त्वद् pos=n,g=,c=6,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
क्व क्व pos=i
नु नु pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सह सह pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
क्व क्व pos=i
pos=i
क्व क्व pos=i
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
क्व क्व pos=i
नु नु pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
क्व क्व pos=i
नु नु pos=i