Original

विमुखे तव पुत्रे तु शोकोपहतचेतसि ।भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् ॥ ३ ॥

Segmented

विमुखे तव पुत्रे तु शोक-उपहत-चेतसि भृश-उद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम्

Analysis

Word Lemma Parse
विमुखे विमुख pos=a,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
तु तु pos=i
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसि चेतस् pos=n,g=m,c=7,n=s
भृश भृश pos=a,comp=y
उद्विग्नेषु उद्विज् pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
दृष्ट्वा दृश् pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s