Original

तां नावमिव पर्यस्तां भ्रान्तवातां महार्णवे ।तव सेनां महाराज सव्यसाची व्यकम्पयत् ॥ २९ ॥

Segmented

ताम् नावम् इव पर्यस्ताम् भ्रान्त-वाताम् महा-अर्णवे तव सेनाम् महा-राज सव्यसाची व्यकम्पयत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
नावम् नौ pos=n,g=,c=2,n=s
इव इव pos=i
पर्यस्ताम् पर्यस् pos=va,g=f,c=2,n=s,f=part
भ्रान्त भ्रम् pos=va,comp=y,f=part
वाताम् वात pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
व्यकम्पयत् विकम्पय् pos=v,p=3,n=s,l=lan