Original

वायुनेव विधूतानि तवानीकानि सर्वशः ।शरदम्भोदजालानि व्यशीर्यन्त समन्ततः ॥ २८ ॥

Segmented

वायुना इव विधूतानि ते अनीकानि सर्वशः शरद्-अम्भोद-जालानि व्यशीर्यन्त समन्ततः

Analysis

Word Lemma Parse
वायुना वायु pos=n,g=m,c=3,n=s
इव इव pos=i
विधूतानि विधू pos=va,g=n,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अनीकानि अनीक pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i
शरद् शरद् pos=n,comp=y
अम्भोद अम्भोद pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
व्यशीर्यन्त विशृ pos=v,p=3,n=p,l=lan
समन्ततः समन्ततः pos=i