Original

सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् ।आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः ॥ २६ ॥

Segmented

सर्व-लोक-महा-इष्वासौ वृषभौ सर्व-धन्विनाम् आमुक्त-कवचौ कृष्णौ लोक-मध्ये विरेजतुः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
वृषभौ वृषभ pos=n,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
आमुक्त आमुच् pos=va,comp=y,f=part
कवचौ कवच pos=n,g=m,c=1,n=d
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
लोक लोक pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
विरेजतुः विराज् pos=v,p=3,n=d,l=lit