Original

त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्डवम् ।भूय एनमपश्याम सिंहं मृगगणा इव ॥ २५ ॥

Segmented

त्रासयन्तम् तथा योधान् धनुः घोषेण पाण्डवम् भूय एनम् अपश्याम सिंहम् मृग-गणाः इव

Analysis

Word Lemma Parse
त्रासयन्तम् त्रासय् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
योधान् योध pos=n,g=m,c=2,n=p
धनुः धनुस् pos=n,g=n,c=2,n=s
घोषेण घोष pos=n,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=a,g=n,c=2,n=s
भूय भूयस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
सिंहम् सिंह pos=n,g=m,c=2,n=s
मृग मृग pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i