Original

विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान् ।धनंजयमपश्याम नलिनीमिव कुञ्जरम् ॥ २४ ॥

Segmented

विक्षोभयन्तम् सेनाम् ते त्रासयन्तम् च पार्थिवान् धनंजयम् अपश्याम नलिनीम् इव कुञ्जरम्

Analysis

Word Lemma Parse
विक्षोभयन्तम् विक्षोभय् pos=va,g=m,c=2,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
त्रासयन्तम् त्रासय् pos=va,g=m,c=2,n=s,f=part
pos=i
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s