Original

उह्यमानश्च कृष्णेन वायुनेव बलाहकः ।तावकं तद्बलं राजन्नर्जुनोऽस्त्रविदां वरः ।गहनं शिशिरे कक्षं ददाहाग्निरिवोत्थितः ॥ २२ ॥

Segmented

उह्यमानः च कृष्णेन वायुना इव बलाहकः तावकम् तद् बलम् राजन्न् अर्जुनो अस्त्र-विदाम् वरः गहनम् शिशिरे कक्षम् ददाह अग्निः इव उत्थितः

Analysis

Word Lemma Parse
उह्यमानः वह् pos=va,g=m,c=1,n=s,f=part
pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
वायुना वायु pos=n,g=m,c=3,n=s
इव इव pos=i
बलाहकः बलाहक pos=n,g=m,c=1,n=s
तावकम् तावक pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
गहनम् गहन pos=a,g=m,c=2,n=s
शिशिरे शिशिर pos=n,g=n,c=7,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part