Original

जाम्बूनदविचित्रं च धूयमानं महद्धनुः ।दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव ॥ २१ ॥

Segmented

जाम्बूनद-विचित्रम् च धूयमानम् महद् धनुः दृश्यते दिक्षु सर्वासु विद्युद् अभ्र-घनेषु इव

Analysis

Word Lemma Parse
जाम्बूनद जाम्बूनद pos=n,comp=y
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
pos=i
धूयमानम् धू pos=va,g=n,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
अभ्र अभ्र pos=n,comp=y
घनेषु घन pos=n,g=m,c=7,n=p
इव इव pos=i