Original

निहते सूतपुत्रे तु पाण्डवेन महात्मना ।विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ॥ २ ॥

Segmented

निहते सूतपुत्रे तु पाण्डवेन महात्मना विद्रुतेषु च सैन्येषु समानीतेषु च असकृत्

Analysis

Word Lemma Parse
निहते निहन् pos=va,g=m,c=7,n=s,f=part
सूतपुत्रे सूतपुत्र pos=n,g=m,c=7,n=s
तु तु pos=i
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
विद्रुतेषु विद्रु pos=va,g=n,c=7,n=p,f=part
pos=i
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
समानीतेषु समानी pos=va,g=n,c=7,n=p,f=part
pos=i
असकृत् असकृत् pos=i