Original

सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च ।गाण्डीवस्य च निर्घोषात्संहृष्यन्ति मनांसि नः ॥ १९ ॥

Segmented

सिंह-नादेन भीमस्य पाञ्चजन्य-स्वनेन च गाण्डीवस्य च निर्घोषात् संहृष्यन्ति मनांसि नः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
नादेन नाद pos=n,g=m,c=3,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
पाञ्चजन्य पाञ्चजन्य pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
गाण्डीवस्य गाण्डीव pos=n,g=n,c=6,n=s
pos=i
निर्घोषात् निर्घोष pos=n,g=m,c=5,n=s
संहृष्यन्ति संहृष् pos=v,p=3,n=p,l=lat
मनांसि मनस् pos=n,g=n,c=1,n=p
नः मद् pos=n,g=,c=6,n=p