Original

वयं त्विह विनाभूता गुणवद्भिर्महारथैः ।कृपणं वर्तयिष्याम पातयित्वा नृपान्बहून् ॥ १६ ॥

Segmented

वयम् तु इह विनाभूता गुणवद्भिः महा-रथैः कृपणम् वर्तयिष्याम पातयित्वा नृपान् बहून्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
इह इह pos=i
विनाभूता विनाभूत pos=a,g=m,c=1,n=p
गुणवद्भिः गुणवत् pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
कृपणम् कृपण pos=a,g=n,c=2,n=s
वर्तयिष्याम वर्तय् pos=v,p=1,n=p,l=lrn
पातयित्वा पातय् pos=vi
नृपान् नृप pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p