Original

येषु भारं समासज्य राज्ये मतिमकुर्महि ।ते संत्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् ॥ १५ ॥

Segmented

येषु भारम् समासज्य राज्ये मतिम् अकुर्महि ते संत्यज्य तनूः याताः शूरा ब्रह्म-विदाम् गतिम्

Analysis

Word Lemma Parse
येषु यद् pos=n,g=m,c=7,n=p
भारम् भार pos=n,g=m,c=2,n=s
समासज्य समासञ्ज् pos=vi
राज्ये राज्य pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
अकुर्महि कृ pos=v,p=1,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
संत्यज्य संत्यज् pos=vi
तनूः तनु pos=n,g=f,c=2,n=p
याताः या pos=va,g=m,c=1,n=p,f=part
शूरा शूर pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s