Original

जयद्रथे च निहते तव भ्रातृषु चानघ ।लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ॥ १४ ॥

Segmented

जयद्रथे च निहते तव भ्रातृषु च अनघ लक्ष्मणे तव पुत्रे च किम् शेषम् पर्युपास्महे

Analysis

Word Lemma Parse
जयद्रथे जयद्रथ pos=n,g=m,c=7,n=s
pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
भ्रातृषु भ्रातृ pos=n,g=m,c=7,n=p
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
pos=i
किम् pos=n,g=n,c=2,n=s
शेषम् शेष pos=a,g=n,c=2,n=s
पर्युपास्महे पर्युपास् pos=v,p=1,n=p,l=lat