Original

तत्र त्वां प्रतिवक्ष्यामि किंचिदेव हितं वचः ।हते भीष्मे च द्रोणे च कर्णे चैव महारथे ॥ १३ ॥

Segmented

तत्र त्वाम् प्रतिवक्ष्यामि किंचिद् एव हितम् वचः हते भीष्मे च द्रोणे च कर्णे च एव महा-रथे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रतिवक्ष्यामि प्रतिवच् pos=v,p=1,n=s,l=lrt
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
एव एव pos=i
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s