Original

वधे चैव परो धर्मस्तथाधर्मः पलायने ।ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः ॥ १२ ॥

Segmented

वधे च एव परो धर्मः तथा अधर्मः पलायने ते स्म घोराम् समापन्ना जीविकाम् जीवित-अर्थिनः

Analysis

Word Lemma Parse
वधे वध pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
पलायने पलायन pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
घोराम् घोर pos=a,g=f,c=2,n=s
समापन्ना समापद् pos=va,g=m,c=1,n=p,f=part
जीविकाम् जीविका pos=n,g=f,c=2,n=s
जीवित जीवित pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p