Original

पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस्तथा ।संबन्धिबान्धवाश्चैव योध्या वै क्षत्रजीविना ॥ ११ ॥

Segmented

पुत्रो भ्राता पिता च एव स्वस्रेयो मातुलः तथा सम्बन्धि-बान्धवाः च एव योध्या वै क्षत्र-जीविना

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
स्वस्रेयो स्वस्रेय pos=n,g=m,c=1,n=s
मातुलः मातुल pos=n,g=m,c=1,n=s
तथा तथा pos=i
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
योध्या युध् pos=va,g=m,c=1,n=p,f=krtya
वै वै pos=i
क्षत्र क्षत्र pos=n,comp=y
जीविना जीविन् pos=a,g=m,c=3,n=s