Original

न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते ।यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ ॥ १० ॥

Segmented

न युद्ध-धर्मतः श्रेयान् वै पन्था राज-इन्द्र विद्यते यम् समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रिय-ऋषभ

Analysis

Word Lemma Parse
pos=i
युद्ध युद्ध pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
वै वै pos=i
पन्था पथिन् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s