Original

संजय उवाच ।शृणु राजन्नवहितो यथा वृत्तो महान्क्षयः ।कुरूणां पाण्डवानां च समासाद्य परस्परम् ॥ १ ॥

Segmented

संजय उवाच शृणु राजन्न् अवहितो यथा वृत्तो महान् क्षयः कुरूणाम् पाण्डवानाम् च समासाद्य परस्परम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवहितो अवहित pos=a,g=m,c=1,n=s
यथा यथा pos=i
वृत्तो वृत् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s