Original

ततस्त्वापततस्तस्य तव पुत्रो जनाधिप ।बाणसंघाननेकान्वै प्रेषयामास भारत ॥ १८ ॥

Segmented

ततस् तु आपत् तस्य तव पुत्रो जनाधिप बाण-सङ्घान् अनेकान् वै प्रेषयामास भारत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
बाण बाण pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
अनेकान् अनेक pos=a,g=m,c=2,n=p
वै वै pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s