Original

तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः ।न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ॥ ८ ॥

Segmented

तान् अद्य निहताञ् श्रुत्वा हृत-ऐश्वर्यान् हृत-ओजस् न लभे वै क्व चित्-शान्तिम् पुत्र-आधि अभिप्लुतः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अद्य अद्य pos=i
निहताञ् निहन् pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
हृत हृ pos=va,comp=y,f=part
ऐश्वर्यान् ऐश्वर्य pos=n,g=m,c=2,n=p
हृत हृ pos=va,comp=y,f=part
ओजस् ओजस् pos=n,g=m,c=2,n=p
pos=i
लभे लभ् pos=v,p=1,n=s,l=lat
वै वै pos=i
क्व क्व pos=i
चित् चित् pos=n,comp=y
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
आधि आधि pos=n,g=m,c=3,n=p
अभिप्लुतः अभिप्लु pos=va,g=m,c=1,n=s,f=part