Original

पाण्डवाश्च यथा मुक्तास्तथोभौ सात्वतौ युधि ।कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ॥ ६४ ॥

Segmented

पाण्डवाः च यथा मुक्तवन्तः तथा उभौ सात्वतौ युधि कृपः च कृतवर्मा च भारद्वाजस्य च आत्मजः

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
यथा यथा pos=i
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
सात्वतौ सात्वत pos=n,g=m,c=1,n=d
युधि युध् pos=n,g=f,c=7,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s