Original

पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः ।धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ॥ ६३ ॥

Segmented

पाञ्चालाः च यथा सर्वे निहताः स पदानुगाः धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च च आत्मजाः

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
यथा यथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
pos=i
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
pos=i
आत्मजाः आत्मज pos=n,g=m,c=1,n=p