Original

ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् ।यथा च निहतः संख्ये पुत्रो दुर्योधनो मम ॥ ६२ ॥

Segmented

ब्रूहि सर्वम् यथातत्त्वम् भरतानाम् महा-क्षयम् यथा च निहतः संख्ये पुत्रो दुर्योधनो मम

Analysis

Word Lemma Parse
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
भरतानाम् भरत pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
यथा यथा pos=i
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s