Original

अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम् ।पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ॥ ६ ॥

Segmented

अन्ध-त्वात् यदि तेषाम् तु न मे रूप-निदर्शनम् पुत्र-स्नेह-कृता प्रीतिः नित्यम् एतेषु धारिता

Analysis

Word Lemma Parse
अन्ध अन्ध pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
यदि यदि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
रूप रूप pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
एतेषु एतद् pos=n,g=m,c=7,n=p
धारिता धारय् pos=va,g=f,c=1,n=s,f=part