Original

यदब्रवीन्मे धर्मात्मा विदुरो दीर्घदर्शिवान् ।तत्तथा समनुप्राप्तं वचनं सत्यवादिनः ॥ ५७ ॥

Segmented

यद् अब्रवीत् मे धर्म-आत्मा विदुरो दीर्घ-दर्शिवत् तत् तथा समनुप्राप्तम् वचनम् सत्य-वादिनः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s