Original

यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः ।अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ॥ ५२ ॥

Segmented

यम् यम् सेना-प्रणेतृ युधि कुर्वन्ति मामकाः अचिरेण एव कालेन तम् तम् निघ्नन्ति पाण्डवाः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
सेना सेना pos=n,comp=y
प्रणेतृ प्रणेतृ pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
मामकाः मामक pos=a,g=m,c=1,n=p
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
निघ्नन्ति निहन् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p