Original

भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् ।सेनापतिं प्रणेतारं किमकुर्वत मामकाः ॥ ५१ ॥

Segmented

भीष्म-द्रोणौ हतौ श्रुत्वा सूतपुत्रम् च पातितम् सेनापतिम् प्रणेतारम् किम् अकुर्वत मामकाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
हतौ हन् pos=va,g=m,c=2,n=d,f=part
श्रुत्वा श्रु pos=vi
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
pos=i
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
प्रणेतारम् प्रणेतृ pos=n,g=m,c=2,n=s
किम् किम् pos=i
अकुर्वत कृ pos=v,p=3,n=p,l=lan
मामकाः मामक pos=a,g=m,c=1,n=p