Original

चिन्तयित्वा वचस्तेषां बालक्रीडां च संजय ।अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः ॥ ५ ॥

Segmented

चिन्तयित्वा वचः तेषाम् बाल-क्रीडाम् च संजय अद्य श्रुत्वा हतान् पुत्रान् भृशम् मे दीर्यते मनः

Analysis

Word Lemma Parse
चिन्तयित्वा चिन्तय् pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
बाल बाल pos=n,comp=y
क्रीडाम् क्रीडा pos=n,g=f,c=2,n=s
pos=i
संजय संजय pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
श्रुत्वा श्रु pos=vi
हतान् हन् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भृशम् भृशम् pos=i
मे मद् pos=n,g=,c=6,n=s
दीर्यते दृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s